"

Ticker

6/recent/ticker-posts

श्री गणपती स्त्रोत्र- सपूर्ण संस्कृत श्री गणपती स्तोत्र, ganpati stotra in sanskrit, गणपती स्तोत्र संसृत मध्ये



श्री गणपती स्त्रोत्र- सपूर्ण संस्कृत श्री गणपती स्तोत्र, ganpati stotra,गणपती स्तोत्र संसृत मध्ये 

श्री गणपती स्त्रोत्र





प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम. भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये..
प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम. तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम..
लम्बोदरं पंचमं च षष्ठं विकटमेव च. सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ..
नवमं भालचन्द्रं च दशमं तु विनायकम. एकादशं गणपतिं द्वादशं तु गजाननम..
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर:. न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो..
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्. पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ..
जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्. संवत्सरेण सिद्धिं च लभते नात्र संशय: ..
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत. तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:

टिप्पणी पोस्ट करा

0 टिप्पण्या